Singular | Dual | Plural | |
Nominativo |
कृतवान्
kṛtavān |
कृतवन्तौ
kṛtavantau |
कृतवन्तः
kṛtavantaḥ |
Vocativo |
कृतवन्
kṛtavan |
कृतवन्तौ
kṛtavantau |
कृतवन्तः
kṛtavantaḥ |
Acusativo |
कृतवन्तम्
kṛtavantam |
कृतवन्तौ
kṛtavantau |
कृतवतः
kṛtavataḥ |
Instrumental |
कृतवता
kṛtavatā |
कृतवद्भ्याम्
kṛtavadbhyām |
कृतवद्भिः
kṛtavadbhiḥ |
Dativo |
कृतवते
kṛtavate |
कृतवद्भ्याम्
kṛtavadbhyām |
कृतवद्भ्यः
kṛtavadbhyaḥ |
Ablativo |
कृतवतः
kṛtavataḥ |
कृतवद्भ्याम्
kṛtavadbhyām |
कृतवद्भ्यः
kṛtavadbhyaḥ |
Genitivo |
कृतवतः
kṛtavataḥ |
कृतवतोः
kṛtavatoḥ |
कृतवताम्
kṛtavatām |
Locativo |
कृतवति
kṛtavati |
कृतवतोः
kṛtavatoḥ |
कृतवत्सु
kṛtavatsu |