Sanskrit tools

Sanskrit declension


Declension of कृतवती kṛtavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृतवती kṛtavatī
कृतवत्यौ kṛtavatyau
कृतवत्यः kṛtavatyaḥ
Vocative कृतवति kṛtavati
कृतवत्यौ kṛtavatyau
कृतवत्यः kṛtavatyaḥ
Accusative कृतवतीम् kṛtavatīm
कृतवत्यौ kṛtavatyau
कृतवतीः kṛtavatīḥ
Instrumental कृतवत्या kṛtavatyā
कृतवतीभ्याम् kṛtavatībhyām
कृतवतीभिः kṛtavatībhiḥ
Dative कृतवत्यै kṛtavatyai
कृतवतीभ्याम् kṛtavatībhyām
कृतवतीभ्यः kṛtavatībhyaḥ
Ablative कृतवत्याः kṛtavatyāḥ
कृतवतीभ्याम् kṛtavatībhyām
कृतवतीभ्यः kṛtavatībhyaḥ
Genitive कृतवत्याः kṛtavatyāḥ
कृतवत्योः kṛtavatyoḥ
कृतवतीनाम् kṛtavatīnām
Locative कृतवत्याम् kṛtavatyām
कृतवत्योः kṛtavatyoḥ
कृतवतीषु kṛtavatīṣu