Sanskrit tools

Sanskrit declension


Declension of कृतवत् kṛtavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative कृतवत् kṛtavat
कृतवती kṛtavatī
कृतवन्ति kṛtavanti
Vocative कृतवत् kṛtavat
कृतवती kṛtavatī
कृतवन्ति kṛtavanti
Accusative कृतवत् kṛtavat
कृतवती kṛtavatī
कृतवन्ति kṛtavanti
Instrumental कृतवता kṛtavatā
कृतवद्भ्याम् kṛtavadbhyām
कृतवद्भिः kṛtavadbhiḥ
Dative कृतवते kṛtavate
कृतवद्भ्याम् kṛtavadbhyām
कृतवद्भ्यः kṛtavadbhyaḥ
Ablative कृतवतः kṛtavataḥ
कृतवद्भ्याम् kṛtavadbhyām
कृतवद्भ्यः kṛtavadbhyaḥ
Genitive कृतवतः kṛtavataḥ
कृतवतोः kṛtavatoḥ
कृतवताम् kṛtavatām
Locative कृतवति kṛtavati
कृतवतोः kṛtavatoḥ
कृतवत्सु kṛtavatsu