Singular | Dual | Plural | |
Nominativo |
कृतवत्
kṛtavat |
कृतवती
kṛtavatī |
कृतवन्ति
kṛtavanti |
Vocativo |
कृतवत्
kṛtavat |
कृतवती
kṛtavatī |
कृतवन्ति
kṛtavanti |
Acusativo |
कृतवत्
kṛtavat |
कृतवती
kṛtavatī |
कृतवन्ति
kṛtavanti |
Instrumental |
कृतवता
kṛtavatā |
कृतवद्भ्याम्
kṛtavadbhyām |
कृतवद्भिः
kṛtavadbhiḥ |
Dativo |
कृतवते
kṛtavate |
कृतवद्भ्याम्
kṛtavadbhyām |
कृतवद्भ्यः
kṛtavadbhyaḥ |
Ablativo |
कृतवतः
kṛtavataḥ |
कृतवद्भ्याम्
kṛtavadbhyām |
कृतवद्भ्यः
kṛtavadbhyaḥ |
Genitivo |
कृतवतः
kṛtavataḥ |
कृतवतोः
kṛtavatoḥ |
कृतवताम्
kṛtavatām |
Locativo |
कृतवति
kṛtavati |
कृतवतोः
kṛtavatoḥ |
कृतवत्सु
kṛtavatsu |