Sanskrit tools

Sanskrit declension


Declension of कृतवसति kṛtavasati, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवसति kṛtavasati
कृतवसतिनी kṛtavasatinī
कृतवसतीनि kṛtavasatīni
Vocative कृतवसते kṛtavasate
कृतवसति kṛtavasati
कृतवसतिनी kṛtavasatinī
कृतवसतीनि kṛtavasatīni
Accusative कृतवसति kṛtavasati
कृतवसतिनी kṛtavasatinī
कृतवसतीनि kṛtavasatīni
Instrumental कृतवसतिना kṛtavasatinā
कृतवसतिभ्याम् kṛtavasatibhyām
कृतवसतिभिः kṛtavasatibhiḥ
Dative कृतवसतिने kṛtavasatine
कृतवसतिभ्याम् kṛtavasatibhyām
कृतवसतिभ्यः kṛtavasatibhyaḥ
Ablative कृतवसतिनः kṛtavasatinaḥ
कृतवसतिभ्याम् kṛtavasatibhyām
कृतवसतिभ्यः kṛtavasatibhyaḥ
Genitive कृतवसतिनः kṛtavasatinaḥ
कृतवसतिनोः kṛtavasatinoḥ
कृतवसतीनाम् kṛtavasatīnām
Locative कृतवसतिनि kṛtavasatini
कृतवसतिनोः kṛtavasatinoḥ
कृतवसतिषु kṛtavasatiṣu