Singular | Dual | Plural | |
Nominative |
कृतवसति
kṛtavasati |
कृतवसतिनी
kṛtavasatinī |
कृतवसतीनि
kṛtavasatīni |
Vocative |
कृतवसते
kṛtavasate कृतवसति kṛtavasati |
कृतवसतिनी
kṛtavasatinī |
कृतवसतीनि
kṛtavasatīni |
Accusative |
कृतवसति
kṛtavasati |
कृतवसतिनी
kṛtavasatinī |
कृतवसतीनि
kṛtavasatīni |
Instrumental |
कृतवसतिना
kṛtavasatinā |
कृतवसतिभ्याम्
kṛtavasatibhyām |
कृतवसतिभिः
kṛtavasatibhiḥ |
Dative |
कृतवसतिने
kṛtavasatine |
कृतवसतिभ्याम्
kṛtavasatibhyām |
कृतवसतिभ्यः
kṛtavasatibhyaḥ |
Ablative |
कृतवसतिनः
kṛtavasatinaḥ |
कृतवसतिभ्याम्
kṛtavasatibhyām |
कृतवसतिभ्यः
kṛtavasatibhyaḥ |
Genitive |
कृतवसतिनः
kṛtavasatinaḥ |
कृतवसतिनोः
kṛtavasatinoḥ |
कृतवसतीनाम्
kṛtavasatīnām |
Locative |
कृतवसतिनि
kṛtavasatini |
कृतवसतिनोः
kṛtavasatinoḥ |
कृतवसतिषु
kṛtavasatiṣu |