Singular | Dual | Plural | |
Nominativo |
कृतवसति
kṛtavasati |
कृतवसतिनी
kṛtavasatinī |
कृतवसतीनि
kṛtavasatīni |
Vocativo |
कृतवसते
kṛtavasate कृतवसति kṛtavasati |
कृतवसतिनी
kṛtavasatinī |
कृतवसतीनि
kṛtavasatīni |
Acusativo |
कृतवसति
kṛtavasati |
कृतवसतिनी
kṛtavasatinī |
कृतवसतीनि
kṛtavasatīni |
Instrumental |
कृतवसतिना
kṛtavasatinā |
कृतवसतिभ्याम्
kṛtavasatibhyām |
कृतवसतिभिः
kṛtavasatibhiḥ |
Dativo |
कृतवसतिने
kṛtavasatine |
कृतवसतिभ्याम्
kṛtavasatibhyām |
कृतवसतिभ्यः
kṛtavasatibhyaḥ |
Ablativo |
कृतवसतिनः
kṛtavasatinaḥ |
कृतवसतिभ्याम्
kṛtavasatibhyām |
कृतवसतिभ्यः
kṛtavasatibhyaḥ |
Genitivo |
कृतवसतिनः
kṛtavasatinaḥ |
कृतवसतिनोः
kṛtavasatinoḥ |
कृतवसतीनाम्
kṛtavasatīnām |
Locativo |
कृतवसतिनि
kṛtavasatini |
कृतवसतिनोः
kṛtavasatinoḥ |
कृतवसतिषु
kṛtavasatiṣu |