Sanskrit tools

Sanskrit declension


Declension of कृतवाप kṛtavāpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवापः kṛtavāpaḥ
कृतवापौ kṛtavāpau
कृतवापाः kṛtavāpāḥ
Vocative कृतवाप kṛtavāpa
कृतवापौ kṛtavāpau
कृतवापाः kṛtavāpāḥ
Accusative कृतवापम् kṛtavāpam
कृतवापौ kṛtavāpau
कृतवापान् kṛtavāpān
Instrumental कृतवापेन kṛtavāpena
कृतवापाभ्याम् kṛtavāpābhyām
कृतवापैः kṛtavāpaiḥ
Dative कृतवापाय kṛtavāpāya
कृतवापाभ्याम् kṛtavāpābhyām
कृतवापेभ्यः kṛtavāpebhyaḥ
Ablative कृतवापात् kṛtavāpāt
कृतवापाभ्याम् kṛtavāpābhyām
कृतवापेभ्यः kṛtavāpebhyaḥ
Genitive कृतवापस्य kṛtavāpasya
कृतवापयोः kṛtavāpayoḥ
कृतवापानाम् kṛtavāpānām
Locative कृतवापे kṛtavāpe
कृतवापयोः kṛtavāpayoḥ
कृतवापेषु kṛtavāpeṣu