Singular | Dual | Plural | |
Nominativo |
कृतवापः
kṛtavāpaḥ |
कृतवापौ
kṛtavāpau |
कृतवापाः
kṛtavāpāḥ |
Vocativo |
कृतवाप
kṛtavāpa |
कृतवापौ
kṛtavāpau |
कृतवापाः
kṛtavāpāḥ |
Acusativo |
कृतवापम्
kṛtavāpam |
कृतवापौ
kṛtavāpau |
कृतवापान्
kṛtavāpān |
Instrumental |
कृतवापेन
kṛtavāpena |
कृतवापाभ्याम्
kṛtavāpābhyām |
कृतवापैः
kṛtavāpaiḥ |
Dativo |
कृतवापाय
kṛtavāpāya |
कृतवापाभ्याम्
kṛtavāpābhyām |
कृतवापेभ्यः
kṛtavāpebhyaḥ |
Ablativo |
कृतवापात्
kṛtavāpāt |
कृतवापाभ्याम्
kṛtavāpābhyām |
कृतवापेभ्यः
kṛtavāpebhyaḥ |
Genitivo |
कृतवापस्य
kṛtavāpasya |
कृतवापयोः
kṛtavāpayoḥ |
कृतवापानाम्
kṛtavāpānām |
Locativo |
कृतवापे
kṛtavāpe |
कृतवापयोः
kṛtavāpayoḥ |
कृतवापेषु
kṛtavāpeṣu |