Sanskrit tools

Sanskrit declension


Declension of कृतवापन kṛtavāpana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवापनः kṛtavāpanaḥ
कृतवापनौ kṛtavāpanau
कृतवापनाः kṛtavāpanāḥ
Vocative कृतवापन kṛtavāpana
कृतवापनौ kṛtavāpanau
कृतवापनाः kṛtavāpanāḥ
Accusative कृतवापनम् kṛtavāpanam
कृतवापनौ kṛtavāpanau
कृतवापनान् kṛtavāpanān
Instrumental कृतवापनेन kṛtavāpanena
कृतवापनाभ्याम् kṛtavāpanābhyām
कृतवापनैः kṛtavāpanaiḥ
Dative कृतवापनाय kṛtavāpanāya
कृतवापनाभ्याम् kṛtavāpanābhyām
कृतवापनेभ्यः kṛtavāpanebhyaḥ
Ablative कृतवापनात् kṛtavāpanāt
कृतवापनाभ्याम् kṛtavāpanābhyām
कृतवापनेभ्यः kṛtavāpanebhyaḥ
Genitive कृतवापनस्य kṛtavāpanasya
कृतवापनयोः kṛtavāpanayoḥ
कृतवापनानाम् kṛtavāpanānām
Locative कृतवापने kṛtavāpane
कृतवापनयोः kṛtavāpanayoḥ
कृतवापनेषु kṛtavāpaneṣu