Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतवापन kṛtavāpana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतवापनः kṛtavāpanaḥ
कृतवापनौ kṛtavāpanau
कृतवापनाः kṛtavāpanāḥ
Vocativo कृतवापन kṛtavāpana
कृतवापनौ kṛtavāpanau
कृतवापनाः kṛtavāpanāḥ
Acusativo कृतवापनम् kṛtavāpanam
कृतवापनौ kṛtavāpanau
कृतवापनान् kṛtavāpanān
Instrumental कृतवापनेन kṛtavāpanena
कृतवापनाभ्याम् kṛtavāpanābhyām
कृतवापनैः kṛtavāpanaiḥ
Dativo कृतवापनाय kṛtavāpanāya
कृतवापनाभ्याम् kṛtavāpanābhyām
कृतवापनेभ्यः kṛtavāpanebhyaḥ
Ablativo कृतवापनात् kṛtavāpanāt
कृतवापनाभ्याम् kṛtavāpanābhyām
कृतवापनेभ्यः kṛtavāpanebhyaḥ
Genitivo कृतवापनस्य kṛtavāpanasya
कृतवापनयोः kṛtavāpanayoḥ
कृतवापनानाम् kṛtavāpanānām
Locativo कृतवापने kṛtavāpane
कृतवापनयोः kṛtavāpanayoḥ
कृतवापनेषु kṛtavāpaneṣu