| Singular | Dual | Plural |
Nominativo |
कृतवापनः
kṛtavāpanaḥ
|
कृतवापनौ
kṛtavāpanau
|
कृतवापनाः
kṛtavāpanāḥ
|
Vocativo |
कृतवापन
kṛtavāpana
|
कृतवापनौ
kṛtavāpanau
|
कृतवापनाः
kṛtavāpanāḥ
|
Acusativo |
कृतवापनम्
kṛtavāpanam
|
कृतवापनौ
kṛtavāpanau
|
कृतवापनान्
kṛtavāpanān
|
Instrumental |
कृतवापनेन
kṛtavāpanena
|
कृतवापनाभ्याम्
kṛtavāpanābhyām
|
कृतवापनैः
kṛtavāpanaiḥ
|
Dativo |
कृतवापनाय
kṛtavāpanāya
|
कृतवापनाभ्याम्
kṛtavāpanābhyām
|
कृतवापनेभ्यः
kṛtavāpanebhyaḥ
|
Ablativo |
कृतवापनात्
kṛtavāpanāt
|
कृतवापनाभ्याम्
kṛtavāpanābhyām
|
कृतवापनेभ्यः
kṛtavāpanebhyaḥ
|
Genitivo |
कृतवापनस्य
kṛtavāpanasya
|
कृतवापनयोः
kṛtavāpanayoḥ
|
कृतवापनानाम्
kṛtavāpanānām
|
Locativo |
कृतवापने
kṛtavāpane
|
कृतवापनयोः
kṛtavāpanayoḥ
|
कृतवापनेषु
kṛtavāpaneṣu
|