Sanskrit tools

Sanskrit declension


Declension of कृतविकारा kṛtavikārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविकारा kṛtavikārā
कृतविकारे kṛtavikāre
कृतविकाराः kṛtavikārāḥ
Vocative कृतविकारे kṛtavikāre
कृतविकारे kṛtavikāre
कृतविकाराः kṛtavikārāḥ
Accusative कृतविकाराम् kṛtavikārām
कृतविकारे kṛtavikāre
कृतविकाराः kṛtavikārāḥ
Instrumental कृतविकारया kṛtavikārayā
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकाराभिः kṛtavikārābhiḥ
Dative कृतविकारायै kṛtavikārāyai
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकाराभ्यः kṛtavikārābhyaḥ
Ablative कृतविकारायाः kṛtavikārāyāḥ
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकाराभ्यः kṛtavikārābhyaḥ
Genitive कृतविकारायाः kṛtavikārāyāḥ
कृतविकारयोः kṛtavikārayoḥ
कृतविकाराणाम् kṛtavikārāṇām
Locative कृतविकारायाम् kṛtavikārāyām
कृतविकारयोः kṛtavikārayoḥ
कृतविकारासु kṛtavikārāsu