| Singular | Dual | Plural |
Nominative |
कृतविकारा
kṛtavikārā
|
कृतविकारे
kṛtavikāre
|
कृतविकाराः
kṛtavikārāḥ
|
Vocative |
कृतविकारे
kṛtavikāre
|
कृतविकारे
kṛtavikāre
|
कृतविकाराः
kṛtavikārāḥ
|
Accusative |
कृतविकाराम्
kṛtavikārām
|
कृतविकारे
kṛtavikāre
|
कृतविकाराः
kṛtavikārāḥ
|
Instrumental |
कृतविकारया
kṛtavikārayā
|
कृतविकाराभ्याम्
kṛtavikārābhyām
|
कृतविकाराभिः
kṛtavikārābhiḥ
|
Dative |
कृतविकारायै
kṛtavikārāyai
|
कृतविकाराभ्याम्
kṛtavikārābhyām
|
कृतविकाराभ्यः
kṛtavikārābhyaḥ
|
Ablative |
कृतविकारायाः
kṛtavikārāyāḥ
|
कृतविकाराभ्याम्
kṛtavikārābhyām
|
कृतविकाराभ्यः
kṛtavikārābhyaḥ
|
Genitive |
कृतविकारायाः
kṛtavikārāyāḥ
|
कृतविकारयोः
kṛtavikārayoḥ
|
कृतविकाराणाम्
kṛtavikārāṇām
|
Locative |
कृतविकारायाम्
kṛtavikārāyām
|
कृतविकारयोः
kṛtavikārayoḥ
|
कृतविकारासु
kṛtavikārāsu
|