Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतविकारा kṛtavikārā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतविकारा kṛtavikārā
कृतविकारे kṛtavikāre
कृतविकाराः kṛtavikārāḥ
Vocativo कृतविकारे kṛtavikāre
कृतविकारे kṛtavikāre
कृतविकाराः kṛtavikārāḥ
Acusativo कृतविकाराम् kṛtavikārām
कृतविकारे kṛtavikāre
कृतविकाराः kṛtavikārāḥ
Instrumental कृतविकारया kṛtavikārayā
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकाराभिः kṛtavikārābhiḥ
Dativo कृतविकारायै kṛtavikārāyai
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकाराभ्यः kṛtavikārābhyaḥ
Ablativo कृतविकारायाः kṛtavikārāyāḥ
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकाराभ्यः kṛtavikārābhyaḥ
Genitivo कृतविकारायाः kṛtavikārāyāḥ
कृतविकारयोः kṛtavikārayoḥ
कृतविकाराणाम् kṛtavikārāṇām
Locativo कृतविकारायाम् kṛtavikārāyām
कृतविकारयोः kṛtavikārayoḥ
कृतविकारासु kṛtavikārāsu