Sanskrit tools

Sanskrit declension


Declension of कृतविकार kṛtavikāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविकारम् kṛtavikāram
कृतविकारे kṛtavikāre
कृतविकाराणि kṛtavikārāṇi
Vocative कृतविकार kṛtavikāra
कृतविकारे kṛtavikāre
कृतविकाराणि kṛtavikārāṇi
Accusative कृतविकारम् kṛtavikāram
कृतविकारे kṛtavikāre
कृतविकाराणि kṛtavikārāṇi
Instrumental कृतविकारेण kṛtavikāreṇa
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकारैः kṛtavikāraiḥ
Dative कृतविकाराय kṛtavikārāya
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकारेभ्यः kṛtavikārebhyaḥ
Ablative कृतविकारात् kṛtavikārāt
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकारेभ्यः kṛtavikārebhyaḥ
Genitive कृतविकारस्य kṛtavikārasya
कृतविकारयोः kṛtavikārayoḥ
कृतविकाराणाम् kṛtavikārāṇām
Locative कृतविकारे kṛtavikāre
कृतविकारयोः kṛtavikārayoḥ
कृतविकारेषु kṛtavikāreṣu