| Singular | Dual | Plural |
Nominative |
कृतविकारम्
kṛtavikāram
|
कृतविकारे
kṛtavikāre
|
कृतविकाराणि
kṛtavikārāṇi
|
Vocative |
कृतविकार
kṛtavikāra
|
कृतविकारे
kṛtavikāre
|
कृतविकाराणि
kṛtavikārāṇi
|
Accusative |
कृतविकारम्
kṛtavikāram
|
कृतविकारे
kṛtavikāre
|
कृतविकाराणि
kṛtavikārāṇi
|
Instrumental |
कृतविकारेण
kṛtavikāreṇa
|
कृतविकाराभ्याम्
kṛtavikārābhyām
|
कृतविकारैः
kṛtavikāraiḥ
|
Dative |
कृतविकाराय
kṛtavikārāya
|
कृतविकाराभ्याम्
kṛtavikārābhyām
|
कृतविकारेभ्यः
kṛtavikārebhyaḥ
|
Ablative |
कृतविकारात्
kṛtavikārāt
|
कृतविकाराभ्याम्
kṛtavikārābhyām
|
कृतविकारेभ्यः
kṛtavikārebhyaḥ
|
Genitive |
कृतविकारस्य
kṛtavikārasya
|
कृतविकारयोः
kṛtavikārayoḥ
|
कृतविकाराणाम्
kṛtavikārāṇām
|
Locative |
कृतविकारे
kṛtavikāre
|
कृतविकारयोः
kṛtavikārayoḥ
|
कृतविकारेषु
kṛtavikāreṣu
|