| Singular | Dual | Plural |
Nominativo |
कृतविकारम्
kṛtavikāram
|
कृतविकारे
kṛtavikāre
|
कृतविकाराणि
kṛtavikārāṇi
|
Vocativo |
कृतविकार
kṛtavikāra
|
कृतविकारे
kṛtavikāre
|
कृतविकाराणि
kṛtavikārāṇi
|
Acusativo |
कृतविकारम्
kṛtavikāram
|
कृतविकारे
kṛtavikāre
|
कृतविकाराणि
kṛtavikārāṇi
|
Instrumental |
कृतविकारेण
kṛtavikāreṇa
|
कृतविकाराभ्याम्
kṛtavikārābhyām
|
कृतविकारैः
kṛtavikāraiḥ
|
Dativo |
कृतविकाराय
kṛtavikārāya
|
कृतविकाराभ्याम्
kṛtavikārābhyām
|
कृतविकारेभ्यः
kṛtavikārebhyaḥ
|
Ablativo |
कृतविकारात्
kṛtavikārāt
|
कृतविकाराभ्याम्
kṛtavikārābhyām
|
कृतविकारेभ्यः
kṛtavikārebhyaḥ
|
Genitivo |
कृतविकारस्य
kṛtavikārasya
|
कृतविकारयोः
kṛtavikārayoḥ
|
कृतविकाराणाम्
kṛtavikārāṇām
|
Locativo |
कृतविकारे
kṛtavikāre
|
कृतविकारयोः
kṛtavikārayoḥ
|
कृतविकारेषु
kṛtavikāreṣu
|