Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतविकार kṛtavikāra, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतविकारम् kṛtavikāram
कृतविकारे kṛtavikāre
कृतविकाराणि kṛtavikārāṇi
Vocativo कृतविकार kṛtavikāra
कृतविकारे kṛtavikāre
कृतविकाराणि kṛtavikārāṇi
Acusativo कृतविकारम् kṛtavikāram
कृतविकारे kṛtavikāre
कृतविकाराणि kṛtavikārāṇi
Instrumental कृतविकारेण kṛtavikāreṇa
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकारैः kṛtavikāraiḥ
Dativo कृतविकाराय kṛtavikārāya
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकारेभ्यः kṛtavikārebhyaḥ
Ablativo कृतविकारात् kṛtavikārāt
कृतविकाराभ्याम् kṛtavikārābhyām
कृतविकारेभ्यः kṛtavikārebhyaḥ
Genitivo कृतविकारस्य kṛtavikārasya
कृतविकारयोः kṛtavikārayoḥ
कृतविकाराणाम् kṛtavikārāṇām
Locativo कृतविकारे kṛtavikāre
कृतविकारयोः kṛtavikārayoḥ
कृतविकारेषु kṛtavikāreṣu