Sanskrit tools

Sanskrit declension


Declension of कृतविक्रम kṛtavikrama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविक्रमः kṛtavikramaḥ
कृतविक्रमौ kṛtavikramau
कृतविक्रमाः kṛtavikramāḥ
Vocative कृतविक्रम kṛtavikrama
कृतविक्रमौ kṛtavikramau
कृतविक्रमाः kṛtavikramāḥ
Accusative कृतविक्रमम् kṛtavikramam
कृतविक्रमौ kṛtavikramau
कृतविक्रमान् kṛtavikramān
Instrumental कृतविक्रमेण kṛtavikrameṇa
कृतविक्रमाभ्याम् kṛtavikramābhyām
कृतविक्रमैः kṛtavikramaiḥ
Dative कृतविक्रमाय kṛtavikramāya
कृतविक्रमाभ्याम् kṛtavikramābhyām
कृतविक्रमेभ्यः kṛtavikramebhyaḥ
Ablative कृतविक्रमात् kṛtavikramāt
कृतविक्रमाभ्याम् kṛtavikramābhyām
कृतविक्रमेभ्यः kṛtavikramebhyaḥ
Genitive कृतविक्रमस्य kṛtavikramasya
कृतविक्रमयोः kṛtavikramayoḥ
कृतविक्रमाणाम् kṛtavikramāṇām
Locative कृतविक्रमे kṛtavikrame
कृतविक्रमयोः kṛtavikramayoḥ
कृतविक्रमेषु kṛtavikrameṣu