Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतविक्रम kṛtavikrama, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतविक्रमः kṛtavikramaḥ
कृतविक्रमौ kṛtavikramau
कृतविक्रमाः kṛtavikramāḥ
Vocativo कृतविक्रम kṛtavikrama
कृतविक्रमौ kṛtavikramau
कृतविक्रमाः kṛtavikramāḥ
Acusativo कृतविक्रमम् kṛtavikramam
कृतविक्रमौ kṛtavikramau
कृतविक्रमान् kṛtavikramān
Instrumental कृतविक्रमेण kṛtavikrameṇa
कृतविक्रमाभ्याम् kṛtavikramābhyām
कृतविक्रमैः kṛtavikramaiḥ
Dativo कृतविक्रमाय kṛtavikramāya
कृतविक्रमाभ्याम् kṛtavikramābhyām
कृतविक्रमेभ्यः kṛtavikramebhyaḥ
Ablativo कृतविक्रमात् kṛtavikramāt
कृतविक्रमाभ्याम् kṛtavikramābhyām
कृतविक्रमेभ्यः kṛtavikramebhyaḥ
Genitivo कृतविक्रमस्य kṛtavikramasya
कृतविक्रमयोः kṛtavikramayoḥ
कृतविक्रमाणाम् kṛtavikramāṇām
Locativo कृतविक्रमे kṛtavikrame
कृतविक्रमयोः kṛtavikramayoḥ
कृतविक्रमेषु kṛtavikrameṣu