Sanskrit tools

Sanskrit declension


Declension of कृतविक्रमा kṛtavikramā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविक्रमा kṛtavikramā
कृतविक्रमे kṛtavikrame
कृतविक्रमाः kṛtavikramāḥ
Vocative कृतविक्रमे kṛtavikrame
कृतविक्रमे kṛtavikrame
कृतविक्रमाः kṛtavikramāḥ
Accusative कृतविक्रमाम् kṛtavikramām
कृतविक्रमे kṛtavikrame
कृतविक्रमाः kṛtavikramāḥ
Instrumental कृतविक्रमया kṛtavikramayā
कृतविक्रमाभ्याम् kṛtavikramābhyām
कृतविक्रमाभिः kṛtavikramābhiḥ
Dative कृतविक्रमायै kṛtavikramāyai
कृतविक्रमाभ्याम् kṛtavikramābhyām
कृतविक्रमाभ्यः kṛtavikramābhyaḥ
Ablative कृतविक्रमायाः kṛtavikramāyāḥ
कृतविक्रमाभ्याम् kṛtavikramābhyām
कृतविक्रमाभ्यः kṛtavikramābhyaḥ
Genitive कृतविक्रमायाः kṛtavikramāyāḥ
कृतविक्रमयोः kṛtavikramayoḥ
कृतविक्रमाणाम् kṛtavikramāṇām
Locative कृतविक्रमायाम् kṛtavikramāyām
कृतविक्रमयोः kṛtavikramayoḥ
कृतविक्रमासु kṛtavikramāsu