| Singular | Dual | Plural |
Nominative |
कृतविक्रमा
kṛtavikramā
|
कृतविक्रमे
kṛtavikrame
|
कृतविक्रमाः
kṛtavikramāḥ
|
Vocative |
कृतविक्रमे
kṛtavikrame
|
कृतविक्रमे
kṛtavikrame
|
कृतविक्रमाः
kṛtavikramāḥ
|
Accusative |
कृतविक्रमाम्
kṛtavikramām
|
कृतविक्रमे
kṛtavikrame
|
कृतविक्रमाः
kṛtavikramāḥ
|
Instrumental |
कृतविक्रमया
kṛtavikramayā
|
कृतविक्रमाभ्याम्
kṛtavikramābhyām
|
कृतविक्रमाभिः
kṛtavikramābhiḥ
|
Dative |
कृतविक्रमायै
kṛtavikramāyai
|
कृतविक्रमाभ्याम्
kṛtavikramābhyām
|
कृतविक्रमाभ्यः
kṛtavikramābhyaḥ
|
Ablative |
कृतविक्रमायाः
kṛtavikramāyāḥ
|
कृतविक्रमाभ्याम्
kṛtavikramābhyām
|
कृतविक्रमाभ्यः
kṛtavikramābhyaḥ
|
Genitive |
कृतविक्रमायाः
kṛtavikramāyāḥ
|
कृतविक्रमयोः
kṛtavikramayoḥ
|
कृतविक्रमाणाम्
kṛtavikramāṇām
|
Locative |
कृतविक्रमायाम्
kṛtavikramāyām
|
कृतविक्रमयोः
kṛtavikramayoḥ
|
कृतविक्रमासु
kṛtavikramāsu
|