Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतविक्रमा kṛtavikramā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतविक्रमा kṛtavikramā
कृतविक्रमे kṛtavikrame
कृतविक्रमाः kṛtavikramāḥ
Vocativo कृतविक्रमे kṛtavikrame
कृतविक्रमे kṛtavikrame
कृतविक्रमाः kṛtavikramāḥ
Acusativo कृतविक्रमाम् kṛtavikramām
कृतविक्रमे kṛtavikrame
कृतविक्रमाः kṛtavikramāḥ
Instrumental कृतविक्रमया kṛtavikramayā
कृतविक्रमाभ्याम् kṛtavikramābhyām
कृतविक्रमाभिः kṛtavikramābhiḥ
Dativo कृतविक्रमायै kṛtavikramāyai
कृतविक्रमाभ्याम् kṛtavikramābhyām
कृतविक्रमाभ्यः kṛtavikramābhyaḥ
Ablativo कृतविक्रमायाः kṛtavikramāyāḥ
कृतविक्रमाभ्याम् kṛtavikramābhyām
कृतविक्रमाभ्यः kṛtavikramābhyaḥ
Genitivo कृतविक्रमायाः kṛtavikramāyāḥ
कृतविक्रमयोः kṛtavikramayoḥ
कृतविक्रमाणाम् kṛtavikramāṇām
Locativo कृतविक्रमायाम् kṛtavikramāyām
कृतविक्रमयोः kṛtavikramayoḥ
कृतविक्रमासु kṛtavikramāsu