Sanskrit tools

Sanskrit declension


Declension of कृतविक्रिय kṛtavikriya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविक्रियः kṛtavikriyaḥ
कृतविक्रियौ kṛtavikriyau
कृतविक्रियाः kṛtavikriyāḥ
Vocative कृतविक्रिय kṛtavikriya
कृतविक्रियौ kṛtavikriyau
कृतविक्रियाः kṛtavikriyāḥ
Accusative कृतविक्रियम् kṛtavikriyam
कृतविक्रियौ kṛtavikriyau
कृतविक्रियान् kṛtavikriyān
Instrumental कृतविक्रियेण kṛtavikriyeṇa
कृतविक्रियाभ्याम् kṛtavikriyābhyām
कृतविक्रियैः kṛtavikriyaiḥ
Dative कृतविक्रियाय kṛtavikriyāya
कृतविक्रियाभ्याम् kṛtavikriyābhyām
कृतविक्रियेभ्यः kṛtavikriyebhyaḥ
Ablative कृतविक्रियात् kṛtavikriyāt
कृतविक्रियाभ्याम् kṛtavikriyābhyām
कृतविक्रियेभ्यः kṛtavikriyebhyaḥ
Genitive कृतविक्रियस्य kṛtavikriyasya
कृतविक्रिययोः kṛtavikriyayoḥ
कृतविक्रियाणाम् kṛtavikriyāṇām
Locative कृतविक्रिये kṛtavikriye
कृतविक्रिययोः kṛtavikriyayoḥ
कृतविक्रियेषु kṛtavikriyeṣu