Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतविक्रिय kṛtavikriya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतविक्रियः kṛtavikriyaḥ
कृतविक्रियौ kṛtavikriyau
कृतविक्रियाः kṛtavikriyāḥ
Vocativo कृतविक्रिय kṛtavikriya
कृतविक्रियौ kṛtavikriyau
कृतविक्रियाः kṛtavikriyāḥ
Acusativo कृतविक्रियम् kṛtavikriyam
कृतविक्रियौ kṛtavikriyau
कृतविक्रियान् kṛtavikriyān
Instrumental कृतविक्रियेण kṛtavikriyeṇa
कृतविक्रियाभ्याम् kṛtavikriyābhyām
कृतविक्रियैः kṛtavikriyaiḥ
Dativo कृतविक्रियाय kṛtavikriyāya
कृतविक्रियाभ्याम् kṛtavikriyābhyām
कृतविक्रियेभ्यः kṛtavikriyebhyaḥ
Ablativo कृतविक्रियात् kṛtavikriyāt
कृतविक्रियाभ्याम् kṛtavikriyābhyām
कृतविक्रियेभ्यः kṛtavikriyebhyaḥ
Genitivo कृतविक्रियस्य kṛtavikriyasya
कृतविक्रिययोः kṛtavikriyayoḥ
कृतविक्रियाणाम् kṛtavikriyāṇām
Locativo कृतविक्रिये kṛtavikriye
कृतविक्रिययोः kṛtavikriyayoḥ
कृतविक्रियेषु kṛtavikriyeṣu