Sanskrit tools

Sanskrit declension


Declension of कृतविक्रिया kṛtavikriyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविक्रिया kṛtavikriyā
कृतविक्रिये kṛtavikriye
कृतविक्रियाः kṛtavikriyāḥ
Vocative कृतविक्रिये kṛtavikriye
कृतविक्रिये kṛtavikriye
कृतविक्रियाः kṛtavikriyāḥ
Accusative कृतविक्रियाम् kṛtavikriyām
कृतविक्रिये kṛtavikriye
कृतविक्रियाः kṛtavikriyāḥ
Instrumental कृतविक्रियया kṛtavikriyayā
कृतविक्रियाभ्याम् kṛtavikriyābhyām
कृतविक्रियाभिः kṛtavikriyābhiḥ
Dative कृतविक्रियायै kṛtavikriyāyai
कृतविक्रियाभ्याम् kṛtavikriyābhyām
कृतविक्रियाभ्यः kṛtavikriyābhyaḥ
Ablative कृतविक्रियायाः kṛtavikriyāyāḥ
कृतविक्रियाभ्याम् kṛtavikriyābhyām
कृतविक्रियाभ्यः kṛtavikriyābhyaḥ
Genitive कृतविक्रियायाः kṛtavikriyāyāḥ
कृतविक्रिययोः kṛtavikriyayoḥ
कृतविक्रियाणाम् kṛtavikriyāṇām
Locative कृतविक्रियायाम् kṛtavikriyāyām
कृतविक्रिययोः kṛtavikriyayoḥ
कृतविक्रियासु kṛtavikriyāsu