| Singular | Dual | Plural |
Nominative |
कृतविक्रिया
kṛtavikriyā
|
कृतविक्रिये
kṛtavikriye
|
कृतविक्रियाः
kṛtavikriyāḥ
|
Vocative |
कृतविक्रिये
kṛtavikriye
|
कृतविक्रिये
kṛtavikriye
|
कृतविक्रियाः
kṛtavikriyāḥ
|
Accusative |
कृतविक्रियाम्
kṛtavikriyām
|
कृतविक्रिये
kṛtavikriye
|
कृतविक्रियाः
kṛtavikriyāḥ
|
Instrumental |
कृतविक्रियया
kṛtavikriyayā
|
कृतविक्रियाभ्याम्
kṛtavikriyābhyām
|
कृतविक्रियाभिः
kṛtavikriyābhiḥ
|
Dative |
कृतविक्रियायै
kṛtavikriyāyai
|
कृतविक्रियाभ्याम्
kṛtavikriyābhyām
|
कृतविक्रियाभ्यः
kṛtavikriyābhyaḥ
|
Ablative |
कृतविक्रियायाः
kṛtavikriyāyāḥ
|
कृतविक्रियाभ्याम्
kṛtavikriyābhyām
|
कृतविक्रियाभ्यः
kṛtavikriyābhyaḥ
|
Genitive |
कृतविक्रियायाः
kṛtavikriyāyāḥ
|
कृतविक्रिययोः
kṛtavikriyayoḥ
|
कृतविक्रियाणाम्
kṛtavikriyāṇām
|
Locative |
कृतविक्रियायाम्
kṛtavikriyāyām
|
कृतविक्रिययोः
kṛtavikriyayoḥ
|
कृतविक्रियासु
kṛtavikriyāsu
|