| Singular | Dual | Plural |
Nominativo |
कृतविक्रिया
kṛtavikriyā
|
कृतविक्रिये
kṛtavikriye
|
कृतविक्रियाः
kṛtavikriyāḥ
|
Vocativo |
कृतविक्रिये
kṛtavikriye
|
कृतविक्रिये
kṛtavikriye
|
कृतविक्रियाः
kṛtavikriyāḥ
|
Acusativo |
कृतविक्रियाम्
kṛtavikriyām
|
कृतविक्रिये
kṛtavikriye
|
कृतविक्रियाः
kṛtavikriyāḥ
|
Instrumental |
कृतविक्रियया
kṛtavikriyayā
|
कृतविक्रियाभ्याम्
kṛtavikriyābhyām
|
कृतविक्रियाभिः
kṛtavikriyābhiḥ
|
Dativo |
कृतविक्रियायै
kṛtavikriyāyai
|
कृतविक्रियाभ्याम्
kṛtavikriyābhyām
|
कृतविक्रियाभ्यः
kṛtavikriyābhyaḥ
|
Ablativo |
कृतविक्रियायाः
kṛtavikriyāyāḥ
|
कृतविक्रियाभ्याम्
kṛtavikriyābhyām
|
कृतविक्रियाभ्यः
kṛtavikriyābhyaḥ
|
Genitivo |
कृतविक्रियायाः
kṛtavikriyāyāḥ
|
कृतविक्रिययोः
kṛtavikriyayoḥ
|
कृतविक्रियाणाम्
kṛtavikriyāṇām
|
Locativo |
कृतविक्रियायाम्
kṛtavikriyāyām
|
कृतविक्रिययोः
kṛtavikriyayoḥ
|
कृतविक्रियासु
kṛtavikriyāsu
|