Sanskrit tools

Sanskrit declension


Declension of कृतविद्य kṛtavidya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविद्यः kṛtavidyaḥ
कृतविद्यौ kṛtavidyau
कृतविद्याः kṛtavidyāḥ
Vocative कृतविद्य kṛtavidya
कृतविद्यौ kṛtavidyau
कृतविद्याः kṛtavidyāḥ
Accusative कृतविद्यम् kṛtavidyam
कृतविद्यौ kṛtavidyau
कृतविद्यान् kṛtavidyān
Instrumental कृतविद्येन kṛtavidyena
कृतविद्याभ्याम् kṛtavidyābhyām
कृतविद्यैः kṛtavidyaiḥ
Dative कृतविद्याय kṛtavidyāya
कृतविद्याभ्याम् kṛtavidyābhyām
कृतविद्येभ्यः kṛtavidyebhyaḥ
Ablative कृतविद्यात् kṛtavidyāt
कृतविद्याभ्याम् kṛtavidyābhyām
कृतविद्येभ्यः kṛtavidyebhyaḥ
Genitive कृतविद्यस्य kṛtavidyasya
कृतविद्ययोः kṛtavidyayoḥ
कृतविद्यानाम् kṛtavidyānām
Locative कृतविद्ये kṛtavidye
कृतविद्ययोः kṛtavidyayoḥ
कृतविद्येषु kṛtavidyeṣu