| Singular | Dual | Plural |
Nominativo |
कृतविद्यः
kṛtavidyaḥ
|
कृतविद्यौ
kṛtavidyau
|
कृतविद्याः
kṛtavidyāḥ
|
Vocativo |
कृतविद्य
kṛtavidya
|
कृतविद्यौ
kṛtavidyau
|
कृतविद्याः
kṛtavidyāḥ
|
Acusativo |
कृतविद्यम्
kṛtavidyam
|
कृतविद्यौ
kṛtavidyau
|
कृतविद्यान्
kṛtavidyān
|
Instrumental |
कृतविद्येन
kṛtavidyena
|
कृतविद्याभ्याम्
kṛtavidyābhyām
|
कृतविद्यैः
kṛtavidyaiḥ
|
Dativo |
कृतविद्याय
kṛtavidyāya
|
कृतविद्याभ्याम्
kṛtavidyābhyām
|
कृतविद्येभ्यः
kṛtavidyebhyaḥ
|
Ablativo |
कृतविद्यात्
kṛtavidyāt
|
कृतविद्याभ्याम्
kṛtavidyābhyām
|
कृतविद्येभ्यः
kṛtavidyebhyaḥ
|
Genitivo |
कृतविद्यस्य
kṛtavidyasya
|
कृतविद्ययोः
kṛtavidyayoḥ
|
कृतविद्यानाम्
kṛtavidyānām
|
Locativo |
कृतविद्ये
kṛtavidye
|
कृतविद्ययोः
kṛtavidyayoḥ
|
कृतविद्येषु
kṛtavidyeṣu
|