Sanskrit tools

Sanskrit declension


Declension of कृतविद्या kṛtavidyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविद्या kṛtavidyā
कृतविद्ये kṛtavidye
कृतविद्याः kṛtavidyāḥ
Vocative कृतविद्ये kṛtavidye
कृतविद्ये kṛtavidye
कृतविद्याः kṛtavidyāḥ
Accusative कृतविद्याम् kṛtavidyām
कृतविद्ये kṛtavidye
कृतविद्याः kṛtavidyāḥ
Instrumental कृतविद्यया kṛtavidyayā
कृतविद्याभ्याम् kṛtavidyābhyām
कृतविद्याभिः kṛtavidyābhiḥ
Dative कृतविद्यायै kṛtavidyāyai
कृतविद्याभ्याम् kṛtavidyābhyām
कृतविद्याभ्यः kṛtavidyābhyaḥ
Ablative कृतविद्यायाः kṛtavidyāyāḥ
कृतविद्याभ्याम् kṛtavidyābhyām
कृतविद्याभ्यः kṛtavidyābhyaḥ
Genitive कृतविद्यायाः kṛtavidyāyāḥ
कृतविद्ययोः kṛtavidyayoḥ
कृतविद्यानाम् kṛtavidyānām
Locative कृतविद्यायाम् kṛtavidyāyām
कृतविद्ययोः kṛtavidyayoḥ
कृतविद्यासु kṛtavidyāsu