| Singular | Dual | Plural |
Nominativo |
कृतविद्या
kṛtavidyā
|
कृतविद्ये
kṛtavidye
|
कृतविद्याः
kṛtavidyāḥ
|
Vocativo |
कृतविद्ये
kṛtavidye
|
कृतविद्ये
kṛtavidye
|
कृतविद्याः
kṛtavidyāḥ
|
Acusativo |
कृतविद्याम्
kṛtavidyām
|
कृतविद्ये
kṛtavidye
|
कृतविद्याः
kṛtavidyāḥ
|
Instrumental |
कृतविद्यया
kṛtavidyayā
|
कृतविद्याभ्याम्
kṛtavidyābhyām
|
कृतविद्याभिः
kṛtavidyābhiḥ
|
Dativo |
कृतविद्यायै
kṛtavidyāyai
|
कृतविद्याभ्याम्
kṛtavidyābhyām
|
कृतविद्याभ्यः
kṛtavidyābhyaḥ
|
Ablativo |
कृतविद्यायाः
kṛtavidyāyāḥ
|
कृतविद्याभ्याम्
kṛtavidyābhyām
|
कृतविद्याभ्यः
kṛtavidyābhyaḥ
|
Genitivo |
कृतविद्यायाः
kṛtavidyāyāḥ
|
कृतविद्ययोः
kṛtavidyayoḥ
|
कृतविद्यानाम्
kṛtavidyānām
|
Locativo |
कृतविद्यायाम्
kṛtavidyāyām
|
कृतविद्ययोः
kṛtavidyayoḥ
|
कृतविद्यासु
kṛtavidyāsu
|