| Singular | Dual | Plural |
Nominative |
कृतविद्यम्
kṛtavidyam
|
कृतविद्ये
kṛtavidye
|
कृतविद्यानि
kṛtavidyāni
|
Vocative |
कृतविद्य
kṛtavidya
|
कृतविद्ये
kṛtavidye
|
कृतविद्यानि
kṛtavidyāni
|
Accusative |
कृतविद्यम्
kṛtavidyam
|
कृतविद्ये
kṛtavidye
|
कृतविद्यानि
kṛtavidyāni
|
Instrumental |
कृतविद्येन
kṛtavidyena
|
कृतविद्याभ्याम्
kṛtavidyābhyām
|
कृतविद्यैः
kṛtavidyaiḥ
|
Dative |
कृतविद्याय
kṛtavidyāya
|
कृतविद्याभ्याम्
kṛtavidyābhyām
|
कृतविद्येभ्यः
kṛtavidyebhyaḥ
|
Ablative |
कृतविद्यात्
kṛtavidyāt
|
कृतविद्याभ्याम्
kṛtavidyābhyām
|
कृतविद्येभ्यः
kṛtavidyebhyaḥ
|
Genitive |
कृतविद्यस्य
kṛtavidyasya
|
कृतविद्ययोः
kṛtavidyayoḥ
|
कृतविद्यानाम्
kṛtavidyānām
|
Locative |
कृतविद्ये
kṛtavidye
|
कृतविद्ययोः
kṛtavidyayoḥ
|
कृतविद्येषु
kṛtavidyeṣu
|