Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतविद्य kṛtavidya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतविद्यम् kṛtavidyam
कृतविद्ये kṛtavidye
कृतविद्यानि kṛtavidyāni
Vocativo कृतविद्य kṛtavidya
कृतविद्ये kṛtavidye
कृतविद्यानि kṛtavidyāni
Acusativo कृतविद्यम् kṛtavidyam
कृतविद्ये kṛtavidye
कृतविद्यानि kṛtavidyāni
Instrumental कृतविद्येन kṛtavidyena
कृतविद्याभ्याम् kṛtavidyābhyām
कृतविद्यैः kṛtavidyaiḥ
Dativo कृतविद्याय kṛtavidyāya
कृतविद्याभ्याम् kṛtavidyābhyām
कृतविद्येभ्यः kṛtavidyebhyaḥ
Ablativo कृतविद्यात् kṛtavidyāt
कृतविद्याभ्याम् kṛtavidyābhyām
कृतविद्येभ्यः kṛtavidyebhyaḥ
Genitivo कृतविद्यस्य kṛtavidyasya
कृतविद्ययोः kṛtavidyayoḥ
कृतविद्यानाम् kṛtavidyānām
Locativo कृतविद्ये kṛtavidye
कृतविद्ययोः kṛtavidyayoḥ
कृतविद्येषु kṛtavidyeṣu