Sanskrit tools

Sanskrit declension


Declension of कृतविवाहा kṛtavivāhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतविवाहा kṛtavivāhā
कृतविवाहे kṛtavivāhe
कृतविवाहाः kṛtavivāhāḥ
Vocative कृतविवाहे kṛtavivāhe
कृतविवाहे kṛtavivāhe
कृतविवाहाः kṛtavivāhāḥ
Accusative कृतविवाहाम् kṛtavivāhām
कृतविवाहे kṛtavivāhe
कृतविवाहाः kṛtavivāhāḥ
Instrumental कृतविवाहया kṛtavivāhayā
कृतविवाहाभ्याम् kṛtavivāhābhyām
कृतविवाहाभिः kṛtavivāhābhiḥ
Dative कृतविवाहायै kṛtavivāhāyai
कृतविवाहाभ्याम् kṛtavivāhābhyām
कृतविवाहाभ्यः kṛtavivāhābhyaḥ
Ablative कृतविवाहायाः kṛtavivāhāyāḥ
कृतविवाहाभ्याम् kṛtavivāhābhyām
कृतविवाहाभ्यः kṛtavivāhābhyaḥ
Genitive कृतविवाहायाः kṛtavivāhāyāḥ
कृतविवाहयोः kṛtavivāhayoḥ
कृतविवाहानाम् kṛtavivāhānām
Locative कृतविवाहायाम् kṛtavivāhāyām
कृतविवाहयोः kṛtavivāhayoḥ
कृतविवाहासु kṛtavivāhāsu