| Singular | Dual | Plural |
Nominative |
कृतविवाहा
kṛtavivāhā
|
कृतविवाहे
kṛtavivāhe
|
कृतविवाहाः
kṛtavivāhāḥ
|
Vocative |
कृतविवाहे
kṛtavivāhe
|
कृतविवाहे
kṛtavivāhe
|
कृतविवाहाः
kṛtavivāhāḥ
|
Accusative |
कृतविवाहाम्
kṛtavivāhām
|
कृतविवाहे
kṛtavivāhe
|
कृतविवाहाः
kṛtavivāhāḥ
|
Instrumental |
कृतविवाहया
kṛtavivāhayā
|
कृतविवाहाभ्याम्
kṛtavivāhābhyām
|
कृतविवाहाभिः
kṛtavivāhābhiḥ
|
Dative |
कृतविवाहायै
kṛtavivāhāyai
|
कृतविवाहाभ्याम्
kṛtavivāhābhyām
|
कृतविवाहाभ्यः
kṛtavivāhābhyaḥ
|
Ablative |
कृतविवाहायाः
kṛtavivāhāyāḥ
|
कृतविवाहाभ्याम्
kṛtavivāhābhyām
|
कृतविवाहाभ्यः
kṛtavivāhābhyaḥ
|
Genitive |
कृतविवाहायाः
kṛtavivāhāyāḥ
|
कृतविवाहयोः
kṛtavivāhayoḥ
|
कृतविवाहानाम्
kṛtavivāhānām
|
Locative |
कृतविवाहायाम्
kṛtavivāhāyām
|
कृतविवाहयोः
kṛtavivāhayoḥ
|
कृतविवाहासु
kṛtavivāhāsu
|