Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतविवाहा kṛtavivāhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतविवाहा kṛtavivāhā
कृतविवाहे kṛtavivāhe
कृतविवाहाः kṛtavivāhāḥ
Vocativo कृतविवाहे kṛtavivāhe
कृतविवाहे kṛtavivāhe
कृतविवाहाः kṛtavivāhāḥ
Acusativo कृतविवाहाम् kṛtavivāhām
कृतविवाहे kṛtavivāhe
कृतविवाहाः kṛtavivāhāḥ
Instrumental कृतविवाहया kṛtavivāhayā
कृतविवाहाभ्याम् kṛtavivāhābhyām
कृतविवाहाभिः kṛtavivāhābhiḥ
Dativo कृतविवाहायै kṛtavivāhāyai
कृतविवाहाभ्याम् kṛtavivāhābhyām
कृतविवाहाभ्यः kṛtavivāhābhyaḥ
Ablativo कृतविवाहायाः kṛtavivāhāyāḥ
कृतविवाहाभ्याम् kṛtavivāhābhyām
कृतविवाहाभ्यः kṛtavivāhābhyaḥ
Genitivo कृतविवाहायाः kṛtavivāhāyāḥ
कृतविवाहयोः kṛtavivāhayoḥ
कृतविवाहानाम् kṛtavivāhānām
Locativo कृतविवाहायाम् kṛtavivāhāyām
कृतविवाहयोः kṛtavivāhayoḥ
कृतविवाहासु kṛtavivāhāsu