| Singular | Dual | Plural |
Nominativo |
कृतविवाहा
kṛtavivāhā
|
कृतविवाहे
kṛtavivāhe
|
कृतविवाहाः
kṛtavivāhāḥ
|
Vocativo |
कृतविवाहे
kṛtavivāhe
|
कृतविवाहे
kṛtavivāhe
|
कृतविवाहाः
kṛtavivāhāḥ
|
Acusativo |
कृतविवाहाम्
kṛtavivāhām
|
कृतविवाहे
kṛtavivāhe
|
कृतविवाहाः
kṛtavivāhāḥ
|
Instrumental |
कृतविवाहया
kṛtavivāhayā
|
कृतविवाहाभ्याम्
kṛtavivāhābhyām
|
कृतविवाहाभिः
kṛtavivāhābhiḥ
|
Dativo |
कृतविवाहायै
kṛtavivāhāyai
|
कृतविवाहाभ्याम्
kṛtavivāhābhyām
|
कृतविवाहाभ्यः
kṛtavivāhābhyaḥ
|
Ablativo |
कृतविवाहायाः
kṛtavivāhāyāḥ
|
कृतविवाहाभ्याम्
kṛtavivāhābhyām
|
कृतविवाहाभ्यः
kṛtavivāhābhyaḥ
|
Genitivo |
कृतविवाहायाः
kṛtavivāhāyāḥ
|
कृतविवाहयोः
kṛtavivāhayoḥ
|
कृतविवाहानाम्
kṛtavivāhānām
|
Locativo |
कृतविवाहायाम्
kṛtavivāhāyām
|
कृतविवाहयोः
kṛtavivāhayoḥ
|
कृतविवाहासु
kṛtavivāhāsu
|