| Singular | Dual | Plural |
Nominative |
कृतवीर्या
kṛtavīryā
|
कृतवीर्ये
kṛtavīrye
|
कृतवीर्याः
kṛtavīryāḥ
|
Vocative |
कृतवीर्ये
kṛtavīrye
|
कृतवीर्ये
kṛtavīrye
|
कृतवीर्याः
kṛtavīryāḥ
|
Accusative |
कृतवीर्याम्
kṛtavīryām
|
कृतवीर्ये
kṛtavīrye
|
कृतवीर्याः
kṛtavīryāḥ
|
Instrumental |
कृतवीर्यया
kṛtavīryayā
|
कृतवीर्याभ्याम्
kṛtavīryābhyām
|
कृतवीर्याभिः
kṛtavīryābhiḥ
|
Dative |
कृतवीर्यायै
kṛtavīryāyai
|
कृतवीर्याभ्याम्
kṛtavīryābhyām
|
कृतवीर्याभ्यः
kṛtavīryābhyaḥ
|
Ablative |
कृतवीर्यायाः
kṛtavīryāyāḥ
|
कृतवीर्याभ्याम्
kṛtavīryābhyām
|
कृतवीर्याभ्यः
kṛtavīryābhyaḥ
|
Genitive |
कृतवीर्यायाः
kṛtavīryāyāḥ
|
कृतवीर्ययोः
kṛtavīryayoḥ
|
कृतवीर्याणाम्
kṛtavīryāṇām
|
Locative |
कृतवीर्यायाम्
kṛtavīryāyām
|
कृतवीर्ययोः
kṛtavīryayoḥ
|
कृतवीर्यासु
kṛtavīryāsu
|