| Singular | Dual | Plural |
Nominativo |
कृतवीर्या
kṛtavīryā
|
कृतवीर्ये
kṛtavīrye
|
कृतवीर्याः
kṛtavīryāḥ
|
Vocativo |
कृतवीर्ये
kṛtavīrye
|
कृतवीर्ये
kṛtavīrye
|
कृतवीर्याः
kṛtavīryāḥ
|
Acusativo |
कृतवीर्याम्
kṛtavīryām
|
कृतवीर्ये
kṛtavīrye
|
कृतवीर्याः
kṛtavīryāḥ
|
Instrumental |
कृतवीर्यया
kṛtavīryayā
|
कृतवीर्याभ्याम्
kṛtavīryābhyām
|
कृतवीर्याभिः
kṛtavīryābhiḥ
|
Dativo |
कृतवीर्यायै
kṛtavīryāyai
|
कृतवीर्याभ्याम्
kṛtavīryābhyām
|
कृतवीर्याभ्यः
kṛtavīryābhyaḥ
|
Ablativo |
कृतवीर्यायाः
kṛtavīryāyāḥ
|
कृतवीर्याभ्याम्
kṛtavīryābhyām
|
कृतवीर्याभ्यः
kṛtavīryābhyaḥ
|
Genitivo |
कृतवीर्यायाः
kṛtavīryāyāḥ
|
कृतवीर्ययोः
kṛtavīryayoḥ
|
कृतवीर्याणाम्
kṛtavīryāṇām
|
Locativo |
कृतवीर्यायाम्
kṛtavīryāyām
|
कृतवीर्ययोः
kṛtavīryayoḥ
|
कृतवीर्यासु
kṛtavīryāsu
|