| Singular | Dual | Plural |
Nominative |
कृतवृद्धिः
kṛtavṛddhiḥ
|
कृतवृद्धी
kṛtavṛddhī
|
कृतवृद्धयः
kṛtavṛddhayaḥ
|
Vocative |
कृतवृद्धे
kṛtavṛddhe
|
कृतवृद्धी
kṛtavṛddhī
|
कृतवृद्धयः
kṛtavṛddhayaḥ
|
Accusative |
कृतवृद्धिम्
kṛtavṛddhim
|
कृतवृद्धी
kṛtavṛddhī
|
कृतवृद्धीन्
kṛtavṛddhīn
|
Instrumental |
कृतवृद्धिना
kṛtavṛddhinā
|
कृतवृद्धिभ्याम्
kṛtavṛddhibhyām
|
कृतवृद्धिभिः
kṛtavṛddhibhiḥ
|
Dative |
कृतवृद्धये
kṛtavṛddhaye
|
कृतवृद्धिभ्याम्
kṛtavṛddhibhyām
|
कृतवृद्धिभ्यः
kṛtavṛddhibhyaḥ
|
Ablative |
कृतवृद्धेः
kṛtavṛddheḥ
|
कृतवृद्धिभ्याम्
kṛtavṛddhibhyām
|
कृतवृद्धिभ्यः
kṛtavṛddhibhyaḥ
|
Genitive |
कृतवृद्धेः
kṛtavṛddheḥ
|
कृतवृद्ध्योः
kṛtavṛddhyoḥ
|
कृतवृद्धीनाम्
kṛtavṛddhīnām
|
Locative |
कृतवृद्धौ
kṛtavṛddhau
|
कृतवृद्ध्योः
kṛtavṛddhyoḥ
|
कृतवृद्धिषु
kṛtavṛddhiṣu
|