| Singular | Dual | Plural |
Nominativo |
कृतवृद्धिः
kṛtavṛddhiḥ
|
कृतवृद्धी
kṛtavṛddhī
|
कृतवृद्धयः
kṛtavṛddhayaḥ
|
Vocativo |
कृतवृद्धे
kṛtavṛddhe
|
कृतवृद्धी
kṛtavṛddhī
|
कृतवृद्धयः
kṛtavṛddhayaḥ
|
Acusativo |
कृतवृद्धिम्
kṛtavṛddhim
|
कृतवृद्धी
kṛtavṛddhī
|
कृतवृद्धीन्
kṛtavṛddhīn
|
Instrumental |
कृतवृद्धिना
kṛtavṛddhinā
|
कृतवृद्धिभ्याम्
kṛtavṛddhibhyām
|
कृतवृद्धिभिः
kṛtavṛddhibhiḥ
|
Dativo |
कृतवृद्धये
kṛtavṛddhaye
|
कृतवृद्धिभ्याम्
kṛtavṛddhibhyām
|
कृतवृद्धिभ्यः
kṛtavṛddhibhyaḥ
|
Ablativo |
कृतवृद्धेः
kṛtavṛddheḥ
|
कृतवृद्धिभ्याम्
kṛtavṛddhibhyām
|
कृतवृद्धिभ्यः
kṛtavṛddhibhyaḥ
|
Genitivo |
कृतवृद्धेः
kṛtavṛddheḥ
|
कृतवृद्ध्योः
kṛtavṛddhyoḥ
|
कृतवृद्धीनाम्
kṛtavṛddhīnām
|
Locativo |
कृतवृद्धौ
kṛtavṛddhau
|
कृतवृद्ध्योः
kṛtavṛddhyoḥ
|
कृतवृद्धिषु
kṛtavṛddhiṣu
|