Sanskrit tools

Sanskrit declension


Declension of कृतवृद्धि kṛtavṛddhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवृद्धि kṛtavṛddhi
कृतवृद्धिनी kṛtavṛddhinī
कृतवृद्धीनि kṛtavṛddhīni
Vocative कृतवृद्धे kṛtavṛddhe
कृतवृद्धि kṛtavṛddhi
कृतवृद्धिनी kṛtavṛddhinī
कृतवृद्धीनि kṛtavṛddhīni
Accusative कृतवृद्धि kṛtavṛddhi
कृतवृद्धिनी kṛtavṛddhinī
कृतवृद्धीनि kṛtavṛddhīni
Instrumental कृतवृद्धिना kṛtavṛddhinā
कृतवृद्धिभ्याम् kṛtavṛddhibhyām
कृतवृद्धिभिः kṛtavṛddhibhiḥ
Dative कृतवृद्धिने kṛtavṛddhine
कृतवृद्धिभ्याम् kṛtavṛddhibhyām
कृतवृद्धिभ्यः kṛtavṛddhibhyaḥ
Ablative कृतवृद्धिनः kṛtavṛddhinaḥ
कृतवृद्धिभ्याम् kṛtavṛddhibhyām
कृतवृद्धिभ्यः kṛtavṛddhibhyaḥ
Genitive कृतवृद्धिनः kṛtavṛddhinaḥ
कृतवृद्धिनोः kṛtavṛddhinoḥ
कृतवृद्धीनाम् kṛtavṛddhīnām
Locative कृतवृद्धिनि kṛtavṛddhini
कृतवृद्धिनोः kṛtavṛddhinoḥ
कृतवृद्धिषु kṛtavṛddhiṣu