Singular | Dual | Plural | |
Nominativo |
कृतवृद्धि
kṛtavṛddhi |
कृतवृद्धिनी
kṛtavṛddhinī |
कृतवृद्धीनि
kṛtavṛddhīni |
Vocativo |
कृतवृद्धे
kṛtavṛddhe कृतवृद्धि kṛtavṛddhi |
कृतवृद्धिनी
kṛtavṛddhinī |
कृतवृद्धीनि
kṛtavṛddhīni |
Acusativo |
कृतवृद्धि
kṛtavṛddhi |
कृतवृद्धिनी
kṛtavṛddhinī |
कृतवृद्धीनि
kṛtavṛddhīni |
Instrumental |
कृतवृद्धिना
kṛtavṛddhinā |
कृतवृद्धिभ्याम्
kṛtavṛddhibhyām |
कृतवृद्धिभिः
kṛtavṛddhibhiḥ |
Dativo |
कृतवृद्धिने
kṛtavṛddhine |
कृतवृद्धिभ्याम्
kṛtavṛddhibhyām |
कृतवृद्धिभ्यः
kṛtavṛddhibhyaḥ |
Ablativo |
कृतवृद्धिनः
kṛtavṛddhinaḥ |
कृतवृद्धिभ्याम्
kṛtavṛddhibhyām |
कृतवृद्धिभ्यः
kṛtavṛddhibhyaḥ |
Genitivo |
कृतवृद्धिनः
kṛtavṛddhinaḥ |
कृतवृद्धिनोः
kṛtavṛddhinoḥ |
कृतवृद्धीनाम्
kṛtavṛddhīnām |
Locativo |
कृतवृद्धिनि
kṛtavṛddhini |
कृतवृद्धिनोः
kṛtavṛddhinoḥ |
कृतवृद्धिषु
kṛtavṛddhiṣu |