Sanskrit tools

Sanskrit declension


Declension of कृतवेतन kṛtavetana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवेतनः kṛtavetanaḥ
कृतवेतनौ kṛtavetanau
कृतवेतनाः kṛtavetanāḥ
Vocative कृतवेतन kṛtavetana
कृतवेतनौ kṛtavetanau
कृतवेतनाः kṛtavetanāḥ
Accusative कृतवेतनम् kṛtavetanam
कृतवेतनौ kṛtavetanau
कृतवेतनान् kṛtavetanān
Instrumental कृतवेतनेन kṛtavetanena
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनैः kṛtavetanaiḥ
Dative कृतवेतनाय kṛtavetanāya
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनेभ्यः kṛtavetanebhyaḥ
Ablative कृतवेतनात् kṛtavetanāt
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनेभ्यः kṛtavetanebhyaḥ
Genitive कृतवेतनस्य kṛtavetanasya
कृतवेतनयोः kṛtavetanayoḥ
कृतवेतनानाम् kṛtavetanānām
Locative कृतवेतने kṛtavetane
कृतवेतनयोः kṛtavetanayoḥ
कृतवेतनेषु kṛtavetaneṣu