| Singular | Dual | Plural |
Nominative |
कृतवेतनः
kṛtavetanaḥ
|
कृतवेतनौ
kṛtavetanau
|
कृतवेतनाः
kṛtavetanāḥ
|
Vocative |
कृतवेतन
kṛtavetana
|
कृतवेतनौ
kṛtavetanau
|
कृतवेतनाः
kṛtavetanāḥ
|
Accusative |
कृतवेतनम्
kṛtavetanam
|
कृतवेतनौ
kṛtavetanau
|
कृतवेतनान्
kṛtavetanān
|
Instrumental |
कृतवेतनेन
kṛtavetanena
|
कृतवेतनाभ्याम्
kṛtavetanābhyām
|
कृतवेतनैः
kṛtavetanaiḥ
|
Dative |
कृतवेतनाय
kṛtavetanāya
|
कृतवेतनाभ्याम्
kṛtavetanābhyām
|
कृतवेतनेभ्यः
kṛtavetanebhyaḥ
|
Ablative |
कृतवेतनात्
kṛtavetanāt
|
कृतवेतनाभ्याम्
kṛtavetanābhyām
|
कृतवेतनेभ्यः
kṛtavetanebhyaḥ
|
Genitive |
कृतवेतनस्य
kṛtavetanasya
|
कृतवेतनयोः
kṛtavetanayoḥ
|
कृतवेतनानाम्
kṛtavetanānām
|
Locative |
कृतवेतने
kṛtavetane
|
कृतवेतनयोः
kṛtavetanayoḥ
|
कृतवेतनेषु
kṛtavetaneṣu
|