Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतवेतन kṛtavetana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतवेतनः kṛtavetanaḥ
कृतवेतनौ kṛtavetanau
कृतवेतनाः kṛtavetanāḥ
Vocativo कृतवेतन kṛtavetana
कृतवेतनौ kṛtavetanau
कृतवेतनाः kṛtavetanāḥ
Acusativo कृतवेतनम् kṛtavetanam
कृतवेतनौ kṛtavetanau
कृतवेतनान् kṛtavetanān
Instrumental कृतवेतनेन kṛtavetanena
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनैः kṛtavetanaiḥ
Dativo कृतवेतनाय kṛtavetanāya
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनेभ्यः kṛtavetanebhyaḥ
Ablativo कृतवेतनात् kṛtavetanāt
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनेभ्यः kṛtavetanebhyaḥ
Genitivo कृतवेतनस्य kṛtavetanasya
कृतवेतनयोः kṛtavetanayoḥ
कृतवेतनानाम् kṛtavetanānām
Locativo कृतवेतने kṛtavetane
कृतवेतनयोः kṛtavetanayoḥ
कृतवेतनेषु kṛtavetaneṣu