Sanskrit tools

Sanskrit declension


Declension of कृतवेतन kṛtavetana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवेतनम् kṛtavetanam
कृतवेतने kṛtavetane
कृतवेतनानि kṛtavetanāni
Vocative कृतवेतन kṛtavetana
कृतवेतने kṛtavetane
कृतवेतनानि kṛtavetanāni
Accusative कृतवेतनम् kṛtavetanam
कृतवेतने kṛtavetane
कृतवेतनानि kṛtavetanāni
Instrumental कृतवेतनेन kṛtavetanena
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनैः kṛtavetanaiḥ
Dative कृतवेतनाय kṛtavetanāya
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनेभ्यः kṛtavetanebhyaḥ
Ablative कृतवेतनात् kṛtavetanāt
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनेभ्यः kṛtavetanebhyaḥ
Genitive कृतवेतनस्य kṛtavetanasya
कृतवेतनयोः kṛtavetanayoḥ
कृतवेतनानाम् kṛtavetanānām
Locative कृतवेतने kṛtavetane
कृतवेतनयोः kṛtavetanayoḥ
कृतवेतनेषु kṛtavetaneṣu