Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतवेतन kṛtavetana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतवेतनम् kṛtavetanam
कृतवेतने kṛtavetane
कृतवेतनानि kṛtavetanāni
Vocativo कृतवेतन kṛtavetana
कृतवेतने kṛtavetane
कृतवेतनानि kṛtavetanāni
Acusativo कृतवेतनम् kṛtavetanam
कृतवेतने kṛtavetane
कृतवेतनानि kṛtavetanāni
Instrumental कृतवेतनेन kṛtavetanena
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनैः kṛtavetanaiḥ
Dativo कृतवेतनाय kṛtavetanāya
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनेभ्यः kṛtavetanebhyaḥ
Ablativo कृतवेतनात् kṛtavetanāt
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनेभ्यः kṛtavetanebhyaḥ
Genitivo कृतवेतनस्य kṛtavetanasya
कृतवेतनयोः kṛtavetanayoḥ
कृतवेतनानाम् kṛtavetanānām
Locativo कृतवेतने kṛtavetane
कृतवेतनयोः kṛtavetanayoḥ
कृतवेतनेषु kṛtavetaneṣu