Sanskrit tools

Sanskrit declension


Declension of कृतवेदिन् kṛtavedin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कृतवेदी kṛtavedī
कृतवेदिनौ kṛtavedinau
कृतवेदिनः kṛtavedinaḥ
Vocative कृतवेदिन् kṛtavedin
कृतवेदिनौ kṛtavedinau
कृतवेदिनः kṛtavedinaḥ
Accusative कृतवेदिनम् kṛtavedinam
कृतवेदिनौ kṛtavedinau
कृतवेदिनः kṛtavedinaḥ
Instrumental कृतवेदिना kṛtavedinā
कृतवेदिभ्याम् kṛtavedibhyām
कृतवेदिभिः kṛtavedibhiḥ
Dative कृतवेदिने kṛtavedine
कृतवेदिभ्याम् kṛtavedibhyām
कृतवेदिभ्यः kṛtavedibhyaḥ
Ablative कृतवेदिनः kṛtavedinaḥ
कृतवेदिभ्याम् kṛtavedibhyām
कृतवेदिभ्यः kṛtavedibhyaḥ
Genitive कृतवेदिनः kṛtavedinaḥ
कृतवेदिनोः kṛtavedinoḥ
कृतवेदिनाम् kṛtavedinām
Locative कृतवेदिनि kṛtavedini
कृतवेदिनोः kṛtavedinoḥ
कृतवेदिषु kṛtavediṣu