| Singular | Dual | Plural |
Nominativo |
कृतवेदी
kṛtavedī
|
कृतवेदिनौ
kṛtavedinau
|
कृतवेदिनः
kṛtavedinaḥ
|
Vocativo |
कृतवेदिन्
kṛtavedin
|
कृतवेदिनौ
kṛtavedinau
|
कृतवेदिनः
kṛtavedinaḥ
|
Acusativo |
कृतवेदिनम्
kṛtavedinam
|
कृतवेदिनौ
kṛtavedinau
|
कृतवेदिनः
kṛtavedinaḥ
|
Instrumental |
कृतवेदिना
kṛtavedinā
|
कृतवेदिभ्याम्
kṛtavedibhyām
|
कृतवेदिभिः
kṛtavedibhiḥ
|
Dativo |
कृतवेदिने
kṛtavedine
|
कृतवेदिभ्याम्
kṛtavedibhyām
|
कृतवेदिभ्यः
kṛtavedibhyaḥ
|
Ablativo |
कृतवेदिनः
kṛtavedinaḥ
|
कृतवेदिभ्याम्
kṛtavedibhyām
|
कृतवेदिभ्यः
kṛtavedibhyaḥ
|
Genitivo |
कृतवेदिनः
kṛtavedinaḥ
|
कृतवेदिनोः
kṛtavedinoḥ
|
कृतवेदिनाम्
kṛtavedinām
|
Locativo |
कृतवेदिनि
kṛtavedini
|
कृतवेदिनोः
kṛtavedinoḥ
|
कृतवेदिषु
kṛtavediṣu
|