| Singular | Dual | Plural |
Nominative |
कृतवेधकः
kṛtavedhakaḥ
|
कृतवेधकौ
kṛtavedhakau
|
कृतवेधकाः
kṛtavedhakāḥ
|
Vocative |
कृतवेधक
kṛtavedhaka
|
कृतवेधकौ
kṛtavedhakau
|
कृतवेधकाः
kṛtavedhakāḥ
|
Accusative |
कृतवेधकम्
kṛtavedhakam
|
कृतवेधकौ
kṛtavedhakau
|
कृतवेधकान्
kṛtavedhakān
|
Instrumental |
कृतवेधकेन
kṛtavedhakena
|
कृतवेधकाभ्याम्
kṛtavedhakābhyām
|
कृतवेधकैः
kṛtavedhakaiḥ
|
Dative |
कृतवेधकाय
kṛtavedhakāya
|
कृतवेधकाभ्याम्
kṛtavedhakābhyām
|
कृतवेधकेभ्यः
kṛtavedhakebhyaḥ
|
Ablative |
कृतवेधकात्
kṛtavedhakāt
|
कृतवेधकाभ्याम्
kṛtavedhakābhyām
|
कृतवेधकेभ्यः
kṛtavedhakebhyaḥ
|
Genitive |
कृतवेधकस्य
kṛtavedhakasya
|
कृतवेधकयोः
kṛtavedhakayoḥ
|
कृतवेधकानाम्
kṛtavedhakānām
|
Locative |
कृतवेधके
kṛtavedhake
|
कृतवेधकयोः
kṛtavedhakayoḥ
|
कृतवेधकेषु
kṛtavedhakeṣu
|