Sanskrit tools

Sanskrit declension


Declension of कृतवेधक kṛtavedhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवेधकः kṛtavedhakaḥ
कृतवेधकौ kṛtavedhakau
कृतवेधकाः kṛtavedhakāḥ
Vocative कृतवेधक kṛtavedhaka
कृतवेधकौ kṛtavedhakau
कृतवेधकाः kṛtavedhakāḥ
Accusative कृतवेधकम् kṛtavedhakam
कृतवेधकौ kṛtavedhakau
कृतवेधकान् kṛtavedhakān
Instrumental कृतवेधकेन kṛtavedhakena
कृतवेधकाभ्याम् kṛtavedhakābhyām
कृतवेधकैः kṛtavedhakaiḥ
Dative कृतवेधकाय kṛtavedhakāya
कृतवेधकाभ्याम् kṛtavedhakābhyām
कृतवेधकेभ्यः kṛtavedhakebhyaḥ
Ablative कृतवेधकात् kṛtavedhakāt
कृतवेधकाभ्याम् kṛtavedhakābhyām
कृतवेधकेभ्यः kṛtavedhakebhyaḥ
Genitive कृतवेधकस्य kṛtavedhakasya
कृतवेधकयोः kṛtavedhakayoḥ
कृतवेधकानाम् kṛtavedhakānām
Locative कृतवेधके kṛtavedhake
कृतवेधकयोः kṛtavedhakayoḥ
कृतवेधकेषु kṛtavedhakeṣu