Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतवेधक kṛtavedhaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतवेधकः kṛtavedhakaḥ
कृतवेधकौ kṛtavedhakau
कृतवेधकाः kṛtavedhakāḥ
Vocativo कृतवेधक kṛtavedhaka
कृतवेधकौ kṛtavedhakau
कृतवेधकाः kṛtavedhakāḥ
Acusativo कृतवेधकम् kṛtavedhakam
कृतवेधकौ kṛtavedhakau
कृतवेधकान् kṛtavedhakān
Instrumental कृतवेधकेन kṛtavedhakena
कृतवेधकाभ्याम् kṛtavedhakābhyām
कृतवेधकैः kṛtavedhakaiḥ
Dativo कृतवेधकाय kṛtavedhakāya
कृतवेधकाभ्याम् kṛtavedhakābhyām
कृतवेधकेभ्यः kṛtavedhakebhyaḥ
Ablativo कृतवेधकात् kṛtavedhakāt
कृतवेधकाभ्याम् kṛtavedhakābhyām
कृतवेधकेभ्यः kṛtavedhakebhyaḥ
Genitivo कृतवेधकस्य kṛtavedhakasya
कृतवेधकयोः kṛtavedhakayoḥ
कृतवेधकानाम् kṛtavedhakānām
Locativo कृतवेधके kṛtavedhake
कृतवेधकयोः kṛtavedhakayoḥ
कृतवेधकेषु kṛtavedhakeṣu