| Singular | Dual | Plural |
Nominative |
कृतवेधना
kṛtavedhanā
|
कृतवेधने
kṛtavedhane
|
कृतवेधनाः
kṛtavedhanāḥ
|
Vocative |
कृतवेधने
kṛtavedhane
|
कृतवेधने
kṛtavedhane
|
कृतवेधनाः
kṛtavedhanāḥ
|
Accusative |
कृतवेधनाम्
kṛtavedhanām
|
कृतवेधने
kṛtavedhane
|
कृतवेधनाः
kṛtavedhanāḥ
|
Instrumental |
कृतवेधनया
kṛtavedhanayā
|
कृतवेधनाभ्याम्
kṛtavedhanābhyām
|
कृतवेधनाभिः
kṛtavedhanābhiḥ
|
Dative |
कृतवेधनायै
kṛtavedhanāyai
|
कृतवेधनाभ्याम्
kṛtavedhanābhyām
|
कृतवेधनाभ्यः
kṛtavedhanābhyaḥ
|
Ablative |
कृतवेधनायाः
kṛtavedhanāyāḥ
|
कृतवेधनाभ्याम्
kṛtavedhanābhyām
|
कृतवेधनाभ्यः
kṛtavedhanābhyaḥ
|
Genitive |
कृतवेधनायाः
kṛtavedhanāyāḥ
|
कृतवेधनयोः
kṛtavedhanayoḥ
|
कृतवेधनानाम्
kṛtavedhanānām
|
Locative |
कृतवेधनायाम्
kṛtavedhanāyām
|
कृतवेधनयोः
kṛtavedhanayoḥ
|
कृतवेधनासु
kṛtavedhanāsu
|