Sanskrit tools

Sanskrit declension


Declension of कृतवेधना kṛtavedhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवेधना kṛtavedhanā
कृतवेधने kṛtavedhane
कृतवेधनाः kṛtavedhanāḥ
Vocative कृतवेधने kṛtavedhane
कृतवेधने kṛtavedhane
कृतवेधनाः kṛtavedhanāḥ
Accusative कृतवेधनाम् kṛtavedhanām
कृतवेधने kṛtavedhane
कृतवेधनाः kṛtavedhanāḥ
Instrumental कृतवेधनया kṛtavedhanayā
कृतवेधनाभ्याम् kṛtavedhanābhyām
कृतवेधनाभिः kṛtavedhanābhiḥ
Dative कृतवेधनायै kṛtavedhanāyai
कृतवेधनाभ्याम् kṛtavedhanābhyām
कृतवेधनाभ्यः kṛtavedhanābhyaḥ
Ablative कृतवेधनायाः kṛtavedhanāyāḥ
कृतवेधनाभ्याम् kṛtavedhanābhyām
कृतवेधनाभ्यः kṛtavedhanābhyaḥ
Genitive कृतवेधनायाः kṛtavedhanāyāḥ
कृतवेधनयोः kṛtavedhanayoḥ
कृतवेधनानाम् kṛtavedhanānām
Locative कृतवेधनायाम् kṛtavedhanāyām
कृतवेधनयोः kṛtavedhanayoḥ
कृतवेधनासु kṛtavedhanāsu