Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतवेधना kṛtavedhanā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतवेधना kṛtavedhanā
कृतवेधने kṛtavedhane
कृतवेधनाः kṛtavedhanāḥ
Vocativo कृतवेधने kṛtavedhane
कृतवेधने kṛtavedhane
कृतवेधनाः kṛtavedhanāḥ
Acusativo कृतवेधनाम् kṛtavedhanām
कृतवेधने kṛtavedhane
कृतवेधनाः kṛtavedhanāḥ
Instrumental कृतवेधनया kṛtavedhanayā
कृतवेधनाभ्याम् kṛtavedhanābhyām
कृतवेधनाभिः kṛtavedhanābhiḥ
Dativo कृतवेधनायै kṛtavedhanāyai
कृतवेधनाभ्याम् kṛtavedhanābhyām
कृतवेधनाभ्यः kṛtavedhanābhyaḥ
Ablativo कृतवेधनायाः kṛtavedhanāyāḥ
कृतवेधनाभ्याम् kṛtavedhanābhyām
कृतवेधनाभ्यः kṛtavedhanābhyaḥ
Genitivo कृतवेधनायाः kṛtavedhanāyāḥ
कृतवेधनयोः kṛtavedhanayoḥ
कृतवेधनानाम् kṛtavedhanānām
Locativo कृतवेधनायाम् kṛtavedhanāyām
कृतवेधनयोः kṛtavedhanayoḥ
कृतवेधनासु kṛtavedhanāsu