Sanskrit tools

Sanskrit declension


Declension of कृतवेपथु kṛtavepathu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवेपथुः kṛtavepathuḥ
कृतवेपथू kṛtavepathū
कृतवेपथवः kṛtavepathavaḥ
Vocative कृतवेपथो kṛtavepatho
कृतवेपथू kṛtavepathū
कृतवेपथवः kṛtavepathavaḥ
Accusative कृतवेपथुम् kṛtavepathum
कृतवेपथू kṛtavepathū
कृतवेपथून् kṛtavepathūn
Instrumental कृतवेपथुना kṛtavepathunā
कृतवेपथुभ्याम् kṛtavepathubhyām
कृतवेपथुभिः kṛtavepathubhiḥ
Dative कृतवेपथवे kṛtavepathave
कृतवेपथुभ्याम् kṛtavepathubhyām
कृतवेपथुभ्यः kṛtavepathubhyaḥ
Ablative कृतवेपथोः kṛtavepathoḥ
कृतवेपथुभ्याम् kṛtavepathubhyām
कृतवेपथुभ्यः kṛtavepathubhyaḥ
Genitive कृतवेपथोः kṛtavepathoḥ
कृतवेपथ्वोः kṛtavepathvoḥ
कृतवेपथूनाम् kṛtavepathūnām
Locative कृतवेपथौ kṛtavepathau
कृतवेपथ्वोः kṛtavepathvoḥ
कृतवेपथुषु kṛtavepathuṣu