| Singular | Dual | Plural |
Nominative |
कृतवेपथुः
kṛtavepathuḥ
|
कृतवेपथू
kṛtavepathū
|
कृतवेपथवः
kṛtavepathavaḥ
|
Vocative |
कृतवेपथो
kṛtavepatho
|
कृतवेपथू
kṛtavepathū
|
कृतवेपथवः
kṛtavepathavaḥ
|
Accusative |
कृतवेपथुम्
kṛtavepathum
|
कृतवेपथू
kṛtavepathū
|
कृतवेपथून्
kṛtavepathūn
|
Instrumental |
कृतवेपथुना
kṛtavepathunā
|
कृतवेपथुभ्याम्
kṛtavepathubhyām
|
कृतवेपथुभिः
kṛtavepathubhiḥ
|
Dative |
कृतवेपथवे
kṛtavepathave
|
कृतवेपथुभ्याम्
kṛtavepathubhyām
|
कृतवेपथुभ्यः
kṛtavepathubhyaḥ
|
Ablative |
कृतवेपथोः
kṛtavepathoḥ
|
कृतवेपथुभ्याम्
kṛtavepathubhyām
|
कृतवेपथुभ्यः
kṛtavepathubhyaḥ
|
Genitive |
कृतवेपथोः
kṛtavepathoḥ
|
कृतवेपथ्वोः
kṛtavepathvoḥ
|
कृतवेपथूनाम्
kṛtavepathūnām
|
Locative |
कृतवेपथौ
kṛtavepathau
|
कृतवेपथ्वोः
kṛtavepathvoḥ
|
कृतवेपथुषु
kṛtavepathuṣu
|