| Singular | Dual | Plural |
Nominativo |
कृतवेपथुः
kṛtavepathuḥ
|
कृतवेपथू
kṛtavepathū
|
कृतवेपथवः
kṛtavepathavaḥ
|
Vocativo |
कृतवेपथो
kṛtavepatho
|
कृतवेपथू
kṛtavepathū
|
कृतवेपथवः
kṛtavepathavaḥ
|
Acusativo |
कृतवेपथुम्
kṛtavepathum
|
कृतवेपथू
kṛtavepathū
|
कृतवेपथून्
kṛtavepathūn
|
Instrumental |
कृतवेपथुना
kṛtavepathunā
|
कृतवेपथुभ्याम्
kṛtavepathubhyām
|
कृतवेपथुभिः
kṛtavepathubhiḥ
|
Dativo |
कृतवेपथवे
kṛtavepathave
|
कृतवेपथुभ्याम्
kṛtavepathubhyām
|
कृतवेपथुभ्यः
kṛtavepathubhyaḥ
|
Ablativo |
कृतवेपथोः
kṛtavepathoḥ
|
कृतवेपथुभ्याम्
kṛtavepathubhyām
|
कृतवेपथुभ्यः
kṛtavepathubhyaḥ
|
Genitivo |
कृतवेपथोः
kṛtavepathoḥ
|
कृतवेपथ्वोः
kṛtavepathvoḥ
|
कृतवेपथूनाम्
kṛtavepathūnām
|
Locativo |
कृतवेपथौ
kṛtavepathau
|
कृतवेपथ्वोः
kṛtavepathvoḥ
|
कृतवेपथुषु
kṛtavepathuṣu
|