Singular | Dual | Plural | |
Nominative |
कृतवेपथुः
kṛtavepathuḥ |
कृतवेपथू
kṛtavepathū |
कृतवेपथवः
kṛtavepathavaḥ |
Vocative |
कृतवेपथो
kṛtavepatho |
कृतवेपथू
kṛtavepathū |
कृतवेपथवः
kṛtavepathavaḥ |
Accusative |
कृतवेपथुम्
kṛtavepathum |
कृतवेपथू
kṛtavepathū |
कृतवेपथूः
kṛtavepathūḥ |
Instrumental |
कृतवेपथ्वा
kṛtavepathvā |
कृतवेपथुभ्याम्
kṛtavepathubhyām |
कृतवेपथुभिः
kṛtavepathubhiḥ |
Dative |
कृतवेपथवे
kṛtavepathave कृतवेपथ्वै kṛtavepathvai |
कृतवेपथुभ्याम्
kṛtavepathubhyām |
कृतवेपथुभ्यः
kṛtavepathubhyaḥ |
Ablative |
कृतवेपथोः
kṛtavepathoḥ कृतवेपथ्वाः kṛtavepathvāḥ |
कृतवेपथुभ्याम्
kṛtavepathubhyām |
कृतवेपथुभ्यः
kṛtavepathubhyaḥ |
Genitive |
कृतवेपथोः
kṛtavepathoḥ कृतवेपथ्वाः kṛtavepathvāḥ |
कृतवेपथ्वोः
kṛtavepathvoḥ |
कृतवेपथूनाम्
kṛtavepathūnām |
Locative |
कृतवेपथौ
kṛtavepathau कृतवेपथ्वाम् kṛtavepathvām |
कृतवेपथ्वोः
kṛtavepathvoḥ |
कृतवेपथुषु
kṛtavepathuṣu |