Singular | Dual | Plural | |
Nominativo |
कृतवेपथुः
kṛtavepathuḥ |
कृतवेपथू
kṛtavepathū |
कृतवेपथवः
kṛtavepathavaḥ |
Vocativo |
कृतवेपथो
kṛtavepatho |
कृतवेपथू
kṛtavepathū |
कृतवेपथवः
kṛtavepathavaḥ |
Acusativo |
कृतवेपथुम्
kṛtavepathum |
कृतवेपथू
kṛtavepathū |
कृतवेपथूः
kṛtavepathūḥ |
Instrumental |
कृतवेपथ्वा
kṛtavepathvā |
कृतवेपथुभ्याम्
kṛtavepathubhyām |
कृतवेपथुभिः
kṛtavepathubhiḥ |
Dativo |
कृतवेपथवे
kṛtavepathave कृतवेपथ्वै kṛtavepathvai |
कृतवेपथुभ्याम्
kṛtavepathubhyām |
कृतवेपथुभ्यः
kṛtavepathubhyaḥ |
Ablativo |
कृतवेपथोः
kṛtavepathoḥ कृतवेपथ्वाः kṛtavepathvāḥ |
कृतवेपथुभ्याम्
kṛtavepathubhyām |
कृतवेपथुभ्यः
kṛtavepathubhyaḥ |
Genitivo |
कृतवेपथोः
kṛtavepathoḥ कृतवेपथ्वाः kṛtavepathvāḥ |
कृतवेपथ्वोः
kṛtavepathvoḥ |
कृतवेपथूनाम्
kṛtavepathūnām |
Locativo |
कृतवेपथौ
kṛtavepathau कृतवेपथ्वाम् kṛtavepathvām |
कृतवेपथ्वोः
kṛtavepathvoḥ |
कृतवेपथुषु
kṛtavepathuṣu |